- कति _kati
- कति pron. a. [किम्-डति] (always declined in the plural only; कति, कतिभिः &c.)1 How many; कत्यग्नयः कति सूर्यासः Rv.1.88.18; एभिर्भूतैः स्मर कति कृताः स्वान्त ते विप्रलम्भाः Śānti.3.18;-2 Some. When followed by चित्, चन or अपि, कति loses its interrogative force and becomes indefinite in sense, meaning 'some', 'several', 'a few'; तन्वी स्थिता कतिचिदेव पदानि गत्वा Ś.2.12; कत्यपि वासराणि Amaru.25; तस्मिन्नद्रौ कतिचिदबलाविप्रयुक्तः स कामी नीत्वा मासान् Me.2.
Sanskrit-English dictionary. 2013.